B 431-9 Mṛtasañjīvinīkalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 431/9
Title: Mṛtasañjīvinīkalpa
Dimensions: 22.2 x 10.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4449
Remarks:


Reel No. B 431-9 Inventory No. 38519

Title Mṛtasañjīvinīkalpa

Author Vaśiṣṭha

Subject Kamakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 10.8 cm

Folios 2

Lines per Folio 12

Foliation none

Place of Deposit NAK

Accession No. 5/4449

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||

oṁ ||

evam ārādhya gaurīśaṃ devaṃ mṛtyuṃjayeśvaraṃ ||

mṛtasaṃjīvanaṃ nāmnā kavacaṃ prajapet sadā || 1 ||

sārātsārataraṃ puṇyaṃ guhyād guhyataraṃ śubhaṃ ||

mahādevasya kavacaṃ mṛtasaṃjīvanāmakam || 2 || (fol. 1v1–3)

«End: »

vicaraty akhilāṁ llokān prāpya bhogāṃś ca durlabhān ||

tasmād idaṃ sadā gopyaṃ kavacaṃ samudāhṛtaṃ || 29 ||

mṛtasaṃjīvanaṃ nāmnā daivalair api durlabham || 30 || (fol. 2v7–9)

Colophon

iti śrīvasiṣṭhaviracite mṛtasaṃjīvanīkalpe ṣaṣṭhaḥ kalpaḥ || viracitaḥ (fol. 2v9–10)

Microfilm Details

Reel No. B 431/9

Date of Filming 29-03-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-10-2009

Bibliography